Red Section Separator

ये हैं सात  फेरों के सात  वचन  

1. तीर्थव्रतोद्यापन यज्ञकर्म मया सहैव प्रियवयं कुर्या:।   वामांगमायामि तदा त्वदीयं ब्रवीति वाक्यं प्रथमं कुमारी।।

2. पुज्यौ यथा स्वौ पितरौ ममापि तथेशभक्तो निजकर्म कुर्या:।   वामांगमायामि तदा त्वदीयं ब्रवीति कन्या वचनं द्वितीयम ।।

3. जीवनम अवस्थात्रये मम पालनां कुर्या:।   वामांगंयामि तदा त्वदीयं ब्रवीति कन्या वचनं तृ्तीयं।।

4. कुटुम्बसंपालनसर्वकार्य कर्तु प्रतिज्ञां यदि कातं कुर्या:।   वामांगमायामि तदा त्वदीयं ब्रवीति कन्या वचनं चतुर्थं।।

5. स्वसद्यकार्ये व्यवहारकर्मण्ये व्यये मामापि मन्त्रयेथा।   वामांगमायामि तदा त्वदीयं ब्रूते वच: पंचमत्र कन्या।।

6. न मेपमानमं सविधे सखीनां द्यूतं न वा दुर्व्यसनं भंजश्चेत।   वामांगमायामि तदा त्वदीयं ब्रवीति कन्या वचनं च षष्ठम ।।

7. परस्त्रियं मातृसमां समीक्ष्य स्नेहं सदा चेन्मयि कान्त कुर्या।   वामांगमायामि तदा त्वदीयं ब्रूते वच: सप्तममत्र कन्या।।